Declension table of ?hārdavatā

Deva

FeminineSingularDualPlural
Nominativehārdavatā hārdavate hārdavatāḥ
Vocativehārdavate hārdavate hārdavatāḥ
Accusativehārdavatām hārdavate hārdavatāḥ
Instrumentalhārdavatayā hārdavatābhyām hārdavatābhiḥ
Dativehārdavatāyai hārdavatābhyām hārdavatābhyaḥ
Ablativehārdavatāyāḥ hārdavatābhyām hārdavatābhyaḥ
Genitivehārdavatāyāḥ hārdavatayoḥ hārdavatānām
Locativehārdavatāyām hārdavatayoḥ hārdavatāsu

Adverb -hārdavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria