Declension table of ?hānuka

Deva

MasculineSingularDualPlural
Nominativehānukaḥ hānukau hānukāḥ
Vocativehānuka hānukau hānukāḥ
Accusativehānukam hānukau hānukān
Instrumentalhānukena hānukābhyām hānukaiḥ hānukebhiḥ
Dativehānukāya hānukābhyām hānukebhyaḥ
Ablativehānukāt hānukābhyām hānukebhyaḥ
Genitivehānukasya hānukayoḥ hānukānām
Locativehānuke hānukayoḥ hānukeṣu

Compound hānuka -

Adverb -hānukam -hānukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria