Declension table of ?hānikṛt

Deva

NeuterSingularDualPlural
Nominativehānikṛt hānikṛtī hānikṛnti
Vocativehānikṛt hānikṛtī hānikṛnti
Accusativehānikṛt hānikṛtī hānikṛnti
Instrumentalhānikṛtā hānikṛdbhyām hānikṛdbhiḥ
Dativehānikṛte hānikṛdbhyām hānikṛdbhyaḥ
Ablativehānikṛtaḥ hānikṛdbhyām hānikṛdbhyaḥ
Genitivehānikṛtaḥ hānikṛtoḥ hānikṛtām
Locativehānikṛti hānikṛtoḥ hānikṛtsu

Compound hānikṛt -

Adverb -hānikṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria