Declension table of ?hānīya

Deva

NeuterSingularDualPlural
Nominativehānīyam hānīye hānīyāni
Vocativehānīya hānīye hānīyāni
Accusativehānīyam hānīye hānīyāni
Instrumentalhānīyena hānīyābhyām hānīyaiḥ
Dativehānīyāya hānīyābhyām hānīyebhyaḥ
Ablativehānīyāt hānīyābhyām hānīyebhyaḥ
Genitivehānīyasya hānīyayoḥ hānīyānām
Locativehānīye hānīyayoḥ hānīyeṣu

Compound hānīya -

Adverb -hānīyam -hānīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria