Declension table of ?hālasaptaśataka

Deva

NeuterSingularDualPlural
Nominativehālasaptaśatakam hālasaptaśatake hālasaptaśatakāni
Vocativehālasaptaśataka hālasaptaśatake hālasaptaśatakāni
Accusativehālasaptaśatakam hālasaptaśatake hālasaptaśatakāni
Instrumentalhālasaptaśatakena hālasaptaśatakābhyām hālasaptaśatakaiḥ
Dativehālasaptaśatakāya hālasaptaśatakābhyām hālasaptaśatakebhyaḥ
Ablativehālasaptaśatakāt hālasaptaśatakābhyām hālasaptaśatakebhyaḥ
Genitivehālasaptaśatakasya hālasaptaśatakayoḥ hālasaptaśatakānām
Locativehālasaptaśatake hālasaptaśatakayoḥ hālasaptaśatakeṣu

Compound hālasaptaśataka -

Adverb -hālasaptaśatakam -hālasaptaśatakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria