Declension table of ?hākaṣṭaśabda

Deva

MasculineSingularDualPlural
Nominativehākaṣṭaśabdaḥ hākaṣṭaśabdau hākaṣṭaśabdāḥ
Vocativehākaṣṭaśabda hākaṣṭaśabdau hākaṣṭaśabdāḥ
Accusativehākaṣṭaśabdam hākaṣṭaśabdau hākaṣṭaśabdān
Instrumentalhākaṣṭaśabdena hākaṣṭaśabdābhyām hākaṣṭaśabdaiḥ hākaṣṭaśabdebhiḥ
Dativehākaṣṭaśabdāya hākaṣṭaśabdābhyām hākaṣṭaśabdebhyaḥ
Ablativehākaṣṭaśabdāt hākaṣṭaśabdābhyām hākaṣṭaśabdebhyaḥ
Genitivehākaṣṭaśabdasya hākaṣṭaśabdayoḥ hākaṣṭaśabdānām
Locativehākaṣṭaśabde hākaṣṭaśabdayoḥ hākaṣṭaśabdeṣu

Compound hākaṣṭaśabda -

Adverb -hākaṣṭaśabdam -hākaṣṭaśabdāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria