Declension table of ?hādi

Deva

MasculineSingularDualPlural
Nominativehādiḥ hādī hādayaḥ
Vocativehāde hādī hādayaḥ
Accusativehādim hādī hādīn
Instrumentalhādinā hādibhyām hādibhiḥ
Dativehādaye hādibhyām hādibhyaḥ
Ablativehādeḥ hādibhyām hādibhyaḥ
Genitivehādeḥ hādyoḥ hādīnām
Locativehādau hādyoḥ hādiṣu

Compound hādi -

Adverb -hādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria