Declension table of ?hāṭakīyā

Deva

FeminineSingularDualPlural
Nominativehāṭakīyā hāṭakīye hāṭakīyāḥ
Vocativehāṭakīye hāṭakīye hāṭakīyāḥ
Accusativehāṭakīyām hāṭakīye hāṭakīyāḥ
Instrumentalhāṭakīyayā hāṭakīyābhyām hāṭakīyābhiḥ
Dativehāṭakīyāyai hāṭakīyābhyām hāṭakīyābhyaḥ
Ablativehāṭakīyāyāḥ hāṭakīyābhyām hāṭakīyābhyaḥ
Genitivehāṭakīyāyāḥ hāṭakīyayoḥ hāṭakīyānām
Locativehāṭakīyāyām hāṭakīyayoḥ hāṭakīyāsu

Adverb -hāṭakīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria