Declension table of ?hāṭakeśvara

Deva

NeuterSingularDualPlural
Nominativehāṭakeśvaram hāṭakeśvare hāṭakeśvarāṇi
Vocativehāṭakeśvara hāṭakeśvare hāṭakeśvarāṇi
Accusativehāṭakeśvaram hāṭakeśvare hāṭakeśvarāṇi
Instrumentalhāṭakeśvareṇa hāṭakeśvarābhyām hāṭakeśvaraiḥ
Dativehāṭakeśvarāya hāṭakeśvarābhyām hāṭakeśvarebhyaḥ
Ablativehāṭakeśvarāt hāṭakeśvarābhyām hāṭakeśvarebhyaḥ
Genitivehāṭakeśvarasya hāṭakeśvarayoḥ hāṭakeśvarāṇām
Locativehāṭakeśvare hāṭakeśvarayoḥ hāṭakeśvareṣu

Compound hāṭakeśvara -

Adverb -hāṭakeśvaram -hāṭakeśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria