Declension table of ?hāṭakeśvara

Deva

MasculineSingularDualPlural
Nominativehāṭakeśvaraḥ hāṭakeśvarau hāṭakeśvarāḥ
Vocativehāṭakeśvara hāṭakeśvarau hāṭakeśvarāḥ
Accusativehāṭakeśvaram hāṭakeśvarau hāṭakeśvarān
Instrumentalhāṭakeśvareṇa hāṭakeśvarābhyām hāṭakeśvaraiḥ hāṭakeśvarebhiḥ
Dativehāṭakeśvarāya hāṭakeśvarābhyām hāṭakeśvarebhyaḥ
Ablativehāṭakeśvarāt hāṭakeśvarābhyām hāṭakeśvarebhyaḥ
Genitivehāṭakeśvarasya hāṭakeśvarayoḥ hāṭakeśvarāṇām
Locativehāṭakeśvare hāṭakeśvarayoḥ hāṭakeśvareṣu

Compound hāṭakeśvara -

Adverb -hāṭakeśvaram -hāṭakeśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria