Declension table of ?hāṭakeśa

Deva

MasculineSingularDualPlural
Nominativehāṭakeśaḥ hāṭakeśau hāṭakeśāḥ
Vocativehāṭakeśa hāṭakeśau hāṭakeśāḥ
Accusativehāṭakeśam hāṭakeśau hāṭakeśān
Instrumentalhāṭakeśena hāṭakeśābhyām hāṭakeśaiḥ hāṭakeśebhiḥ
Dativehāṭakeśāya hāṭakeśābhyām hāṭakeśebhyaḥ
Ablativehāṭakeśāt hāṭakeśābhyām hāṭakeśebhyaḥ
Genitivehāṭakeśasya hāṭakeśayoḥ hāṭakeśānām
Locativehāṭakeśe hāṭakeśayoḥ hāṭakeśeṣu

Compound hāṭakeśa -

Adverb -hāṭakeśam -hāṭakeśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria