Declension table of ?hāṭakamaya

Deva

NeuterSingularDualPlural
Nominativehāṭakamayam hāṭakamaye hāṭakamayāni
Vocativehāṭakamaya hāṭakamaye hāṭakamayāni
Accusativehāṭakamayam hāṭakamaye hāṭakamayāni
Instrumentalhāṭakamayena hāṭakamayābhyām hāṭakamayaiḥ
Dativehāṭakamayāya hāṭakamayābhyām hāṭakamayebhyaḥ
Ablativehāṭakamayāt hāṭakamayābhyām hāṭakamayebhyaḥ
Genitivehāṭakamayasya hāṭakamayayoḥ hāṭakamayānām
Locativehāṭakamaye hāṭakamayayoḥ hāṭakamayeṣu

Compound hāṭakamaya -

Adverb -hāṭakamayam -hāṭakamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria