Declension table of ?hāṭakamaya

Deva

MasculineSingularDualPlural
Nominativehāṭakamayaḥ hāṭakamayau hāṭakamayāḥ
Vocativehāṭakamaya hāṭakamayau hāṭakamayāḥ
Accusativehāṭakamayam hāṭakamayau hāṭakamayān
Instrumentalhāṭakamayena hāṭakamayābhyām hāṭakamayaiḥ hāṭakamayebhiḥ
Dativehāṭakamayāya hāṭakamayābhyām hāṭakamayebhyaḥ
Ablativehāṭakamayāt hāṭakamayābhyām hāṭakamayebhyaḥ
Genitivehāṭakamayasya hāṭakamayayoḥ hāṭakamayānām
Locativehāṭakamaye hāṭakamayayoḥ hāṭakamayeṣu

Compound hāṭakamaya -

Adverb -hāṭakamayam -hāṭakamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria