Declension table of ?hāṭaka

Deva

NeuterSingularDualPlural
Nominativehāṭakam hāṭake hāṭakāni
Vocativehāṭaka hāṭake hāṭakāni
Accusativehāṭakam hāṭake hāṭakāni
Instrumentalhāṭakena hāṭakābhyām hāṭakaiḥ
Dativehāṭakāya hāṭakābhyām hāṭakebhyaḥ
Ablativehāṭakāt hāṭakābhyām hāṭakebhyaḥ
Genitivehāṭakasya hāṭakayoḥ hāṭakānām
Locativehāṭake hāṭakayoḥ hāṭakeṣu

Compound hāṭaka -

Adverb -hāṭakam -hāṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria