Declension table of ?hāṭaka

Deva

MasculineSingularDualPlural
Nominativehāṭakaḥ hāṭakau hāṭakāḥ
Vocativehāṭaka hāṭakau hāṭakāḥ
Accusativehāṭakam hāṭakau hāṭakān
Instrumentalhāṭakena hāṭakābhyām hāṭakaiḥ hāṭakebhiḥ
Dativehāṭakāya hāṭakābhyām hāṭakebhyaḥ
Ablativehāṭakāt hāṭakābhyām hāṭakebhyaḥ
Genitivehāṭakasya hāṭakayoḥ hāṭakānām
Locativehāṭake hāṭakayoḥ hāṭakeṣu

Compound hāṭaka -

Adverb -hāṭakam -hāṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria