Declension table of ?hāḍikā

Deva

FeminineSingularDualPlural
Nominativehāḍikā hāḍike hāḍikāḥ
Vocativehāḍike hāḍike hāḍikāḥ
Accusativehāḍikām hāḍike hāḍikāḥ
Instrumentalhāḍikayā hāḍikābhyām hāḍikābhiḥ
Dativehāḍikāyai hāḍikābhyām hāḍikābhyaḥ
Ablativehāḍikāyāḥ hāḍikābhyām hāḍikābhyaḥ
Genitivehāḍikāyāḥ hāḍikayoḥ hāḍikānām
Locativehāḍikāyām hāḍikayoḥ hāḍikāsu

Adverb -hāḍikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria