Declension table of ?hāḍigrāma

Deva

MasculineSingularDualPlural
Nominativehāḍigrāmaḥ hāḍigrāmau hāḍigrāmāḥ
Vocativehāḍigrāma hāḍigrāmau hāḍigrāmāḥ
Accusativehāḍigrāmam hāḍigrāmau hāḍigrāmān
Instrumentalhāḍigrāmeṇa hāḍigrāmābhyām hāḍigrāmaiḥ hāḍigrāmebhiḥ
Dativehāḍigrāmāya hāḍigrāmābhyām hāḍigrāmebhyaḥ
Ablativehāḍigrāmāt hāḍigrāmābhyām hāḍigrāmebhyaḥ
Genitivehāḍigrāmasya hāḍigrāmayoḥ hāḍigrāmāṇām
Locativehāḍigrāme hāḍigrāmayoḥ hāḍigrāmeṣu

Compound hāḍigrāma -

Adverb -hāḍigrāmam -hāḍigrāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria