Declension table of ?haṭhinī

Deva

FeminineSingularDualPlural
Nominativehaṭhinī haṭhinyau haṭhinyaḥ
Vocativehaṭhini haṭhinyau haṭhinyaḥ
Accusativehaṭhinīm haṭhinyau haṭhinīḥ
Instrumentalhaṭhinyā haṭhinībhyām haṭhinībhiḥ
Dativehaṭhinyai haṭhinībhyām haṭhinībhyaḥ
Ablativehaṭhinyāḥ haṭhinībhyām haṭhinībhyaḥ
Genitivehaṭhinyāḥ haṭhinyoḥ haṭhinīnām
Locativehaṭhinyām haṭhinyoḥ haṭhinīṣu

Compound haṭhini - haṭhinī -

Adverb -haṭhini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria