Declension table of ?haṭhin

Deva

NeuterSingularDualPlural
Nominativehaṭhi haṭhinī haṭhīni
Vocativehaṭhin haṭhi haṭhinī haṭhīni
Accusativehaṭhi haṭhinī haṭhīni
Instrumentalhaṭhinā haṭhibhyām haṭhibhiḥ
Dativehaṭhine haṭhibhyām haṭhibhyaḥ
Ablativehaṭhinaḥ haṭhibhyām haṭhibhyaḥ
Genitivehaṭhinaḥ haṭhinoḥ haṭhinām
Locativehaṭhini haṭhinoḥ haṭhiṣu

Compound haṭhi -

Adverb -haṭhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria