Declension table of haṭhaśarman

Deva

MasculineSingularDualPlural
Nominativehaṭhaśarmā haṭhaśarmāṇau haṭhaśarmāṇaḥ
Vocativehaṭhaśarman haṭhaśarmāṇau haṭhaśarmāṇaḥ
Accusativehaṭhaśarmāṇam haṭhaśarmāṇau haṭhaśarmaṇaḥ
Instrumentalhaṭhaśarmaṇā haṭhaśarmabhyām haṭhaśarmabhiḥ
Dativehaṭhaśarmaṇe haṭhaśarmabhyām haṭhaśarmabhyaḥ
Ablativehaṭhaśarmaṇaḥ haṭhaśarmabhyām haṭhaśarmabhyaḥ
Genitivehaṭhaśarmaṇaḥ haṭhaśarmaṇoḥ haṭhaśarmaṇām
Locativehaṭhaśarmaṇi haṭhaśarmaṇoḥ haṭhaśarmasu

Compound haṭhaśarma -

Adverb -haṭhaśarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria