Declension table of ?haṭhasaṅketacandrikā

Deva

FeminineSingularDualPlural
Nominativehaṭhasaṅketacandrikā haṭhasaṅketacandrike haṭhasaṅketacandrikāḥ
Vocativehaṭhasaṅketacandrike haṭhasaṅketacandrike haṭhasaṅketacandrikāḥ
Accusativehaṭhasaṅketacandrikām haṭhasaṅketacandrike haṭhasaṅketacandrikāḥ
Instrumentalhaṭhasaṅketacandrikayā haṭhasaṅketacandrikābhyām haṭhasaṅketacandrikābhiḥ
Dativehaṭhasaṅketacandrikāyai haṭhasaṅketacandrikābhyām haṭhasaṅketacandrikābhyaḥ
Ablativehaṭhasaṅketacandrikāyāḥ haṭhasaṅketacandrikābhyām haṭhasaṅketacandrikābhyaḥ
Genitivehaṭhasaṅketacandrikāyāḥ haṭhasaṅketacandrikayoḥ haṭhasaṅketacandrikāṇām
Locativehaṭhasaṅketacandrikāyām haṭhasaṅketacandrikayoḥ haṭhasaṅketacandrikāsu

Adverb -haṭhasaṅketacandrikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria