Declension table of ?haṭhakarman

Deva

NeuterSingularDualPlural
Nominativehaṭhakarma haṭhakarmaṇī haṭhakarmāṇi
Vocativehaṭhakarman haṭhakarma haṭhakarmaṇī haṭhakarmāṇi
Accusativehaṭhakarma haṭhakarmaṇī haṭhakarmāṇi
Instrumentalhaṭhakarmaṇā haṭhakarmabhyām haṭhakarmabhiḥ
Dativehaṭhakarmaṇe haṭhakarmabhyām haṭhakarmabhyaḥ
Ablativehaṭhakarmaṇaḥ haṭhakarmabhyām haṭhakarmabhyaḥ
Genitivehaṭhakarmaṇaḥ haṭhakarmaṇoḥ haṭhakarmaṇām
Locativehaṭhakarmaṇi haṭhakarmaṇoḥ haṭhakarmasu

Compound haṭhakarma -

Adverb -haṭhakarma -haṭhakarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria