Declension table of ?haṭhakāmuka

Deva

MasculineSingularDualPlural
Nominativehaṭhakāmukaḥ haṭhakāmukau haṭhakāmukāḥ
Vocativehaṭhakāmuka haṭhakāmukau haṭhakāmukāḥ
Accusativehaṭhakāmukam haṭhakāmukau haṭhakāmukān
Instrumentalhaṭhakāmukena haṭhakāmukābhyām haṭhakāmukaiḥ haṭhakāmukebhiḥ
Dativehaṭhakāmukāya haṭhakāmukābhyām haṭhakāmukebhyaḥ
Ablativehaṭhakāmukāt haṭhakāmukābhyām haṭhakāmukebhyaḥ
Genitivehaṭhakāmukasya haṭhakāmukayoḥ haṭhakāmukānām
Locativehaṭhakāmuke haṭhakāmukayoḥ haṭhakāmukeṣu

Compound haṭhakāmuka -

Adverb -haṭhakāmukam -haṭhakāmukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria