Declension table of ?haṭhadīpikā

Deva

FeminineSingularDualPlural
Nominativehaṭhadīpikā haṭhadīpike haṭhadīpikāḥ
Vocativehaṭhadīpike haṭhadīpike haṭhadīpikāḥ
Accusativehaṭhadīpikām haṭhadīpike haṭhadīpikāḥ
Instrumentalhaṭhadīpikayā haṭhadīpikābhyām haṭhadīpikābhiḥ
Dativehaṭhadīpikāyai haṭhadīpikābhyām haṭhadīpikābhyaḥ
Ablativehaṭhadīpikāyāḥ haṭhadīpikābhyām haṭhadīpikābhyaḥ
Genitivehaṭhadīpikāyāḥ haṭhadīpikayoḥ haṭhadīpikānām
Locativehaṭhadīpikāyām haṭhadīpikayoḥ haṭhadīpikāsu

Adverb -haṭhadīpikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria