Declension table of ?haṭhadīpa

Deva

MasculineSingularDualPlural
Nominativehaṭhadīpaḥ haṭhadīpau haṭhadīpāḥ
Vocativehaṭhadīpa haṭhadīpau haṭhadīpāḥ
Accusativehaṭhadīpam haṭhadīpau haṭhadīpān
Instrumentalhaṭhadīpena haṭhadīpābhyām haṭhadīpaiḥ haṭhadīpebhiḥ
Dativehaṭhadīpāya haṭhadīpābhyām haṭhadīpebhyaḥ
Ablativehaṭhadīpāt haṭhadīpābhyām haṭhadīpebhyaḥ
Genitivehaṭhadīpasya haṭhadīpayoḥ haṭhadīpānām
Locativehaṭhadīpe haṭhadīpayoḥ haṭhadīpeṣu

Compound haṭhadīpa -

Adverb -haṭhadīpam -haṭhadīpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria