Declension table of ?haṭhāyātā

Deva

FeminineSingularDualPlural
Nominativehaṭhāyātā haṭhāyāte haṭhāyātāḥ
Vocativehaṭhāyāte haṭhāyāte haṭhāyātāḥ
Accusativehaṭhāyātām haṭhāyāte haṭhāyātāḥ
Instrumentalhaṭhāyātayā haṭhāyātābhyām haṭhāyātābhiḥ
Dativehaṭhāyātāyai haṭhāyātābhyām haṭhāyātābhyaḥ
Ablativehaṭhāyātāyāḥ haṭhāyātābhyām haṭhāyātābhyaḥ
Genitivehaṭhāyātāyāḥ haṭhāyātayoḥ haṭhāyātānām
Locativehaṭhāyātāyām haṭhāyātayoḥ haṭhāyātāsu

Adverb -haṭhāyātam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria