Declension table of ?haṭhālu

Deva

MasculineSingularDualPlural
Nominativehaṭhāluḥ haṭhālū haṭhālavaḥ
Vocativehaṭhālo haṭhālū haṭhālavaḥ
Accusativehaṭhālum haṭhālū haṭhālūn
Instrumentalhaṭhālunā haṭhālubhyām haṭhālubhiḥ
Dativehaṭhālave haṭhālubhyām haṭhālubhyaḥ
Ablativehaṭhāloḥ haṭhālubhyām haṭhālubhyaḥ
Genitivehaṭhāloḥ haṭhālvoḥ haṭhālūnām
Locativehaṭhālau haṭhālvoḥ haṭhāluṣu

Compound haṭhālu -

Adverb -haṭhālu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria