Declension table of ?haṭṭavilāsinī

Deva

FeminineSingularDualPlural
Nominativehaṭṭavilāsinī haṭṭavilāsinyau haṭṭavilāsinyaḥ
Vocativehaṭṭavilāsini haṭṭavilāsinyau haṭṭavilāsinyaḥ
Accusativehaṭṭavilāsinīm haṭṭavilāsinyau haṭṭavilāsinīḥ
Instrumentalhaṭṭavilāsinyā haṭṭavilāsinībhyām haṭṭavilāsinībhiḥ
Dativehaṭṭavilāsinyai haṭṭavilāsinībhyām haṭṭavilāsinībhyaḥ
Ablativehaṭṭavilāsinyāḥ haṭṭavilāsinībhyām haṭṭavilāsinībhyaḥ
Genitivehaṭṭavilāsinyāḥ haṭṭavilāsinyoḥ haṭṭavilāsinīnām
Locativehaṭṭavilāsinyām haṭṭavilāsinyoḥ haṭṭavilāsinīṣu

Compound haṭṭavilāsini - haṭṭavilāsinī -

Adverb -haṭṭavilāsini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria