Declension table of ?haṭṭaveśmālī

Deva

FeminineSingularDualPlural
Nominativehaṭṭaveśmālī haṭṭaveśmālyau haṭṭaveśmālyaḥ
Vocativehaṭṭaveśmāli haṭṭaveśmālyau haṭṭaveśmālyaḥ
Accusativehaṭṭaveśmālīm haṭṭaveśmālyau haṭṭaveśmālīḥ
Instrumentalhaṭṭaveśmālyā haṭṭaveśmālībhyām haṭṭaveśmālībhiḥ
Dativehaṭṭaveśmālyai haṭṭaveśmālībhyām haṭṭaveśmālībhyaḥ
Ablativehaṭṭaveśmālyāḥ haṭṭaveśmālībhyām haṭṭaveśmālībhyaḥ
Genitivehaṭṭaveśmālyāḥ haṭṭaveśmālyoḥ haṭṭaveśmālīnām
Locativehaṭṭaveśmālyām haṭṭaveśmālyoḥ haṭṭaveśmālīṣu

Compound haṭṭaveśmāli - haṭṭaveśmālī -

Adverb -haṭṭaveśmāli

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria