Declension table of ?haṭṭacandra

Deva

MasculineSingularDualPlural
Nominativehaṭṭacandraḥ haṭṭacandrau haṭṭacandrāḥ
Vocativehaṭṭacandra haṭṭacandrau haṭṭacandrāḥ
Accusativehaṭṭacandram haṭṭacandrau haṭṭacandrān
Instrumentalhaṭṭacandreṇa haṭṭacandrābhyām haṭṭacandraiḥ haṭṭacandrebhiḥ
Dativehaṭṭacandrāya haṭṭacandrābhyām haṭṭacandrebhyaḥ
Ablativehaṭṭacandrāt haṭṭacandrābhyām haṭṭacandrebhyaḥ
Genitivehaṭṭacandrasya haṭṭacandrayoḥ haṭṭacandrāṇām
Locativehaṭṭacandre haṭṭacandrayoḥ haṭṭacandreṣu

Compound haṭṭacandra -

Adverb -haṭṭacandram -haṭṭacandrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria