Declension table of haṭṭa

Deva

MasculineSingularDualPlural
Nominativehaṭṭaḥ haṭṭau haṭṭāḥ
Vocativehaṭṭa haṭṭau haṭṭāḥ
Accusativehaṭṭam haṭṭau haṭṭān
Instrumentalhaṭṭena haṭṭābhyām haṭṭaiḥ haṭṭebhiḥ
Dativehaṭṭāya haṭṭābhyām haṭṭebhyaḥ
Ablativehaṭṭāt haṭṭābhyām haṭṭebhyaḥ
Genitivehaṭṭasya haṭṭayoḥ haṭṭānām
Locativehaṭṭe haṭṭayoḥ haṭṭeṣu

Compound haṭṭa -

Adverb -haṭṭam -haṭṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria