Declension table of ?haṇḍikāsuta

Deva

MasculineSingularDualPlural
Nominativehaṇḍikāsutaḥ haṇḍikāsutau haṇḍikāsutāḥ
Vocativehaṇḍikāsuta haṇḍikāsutau haṇḍikāsutāḥ
Accusativehaṇḍikāsutam haṇḍikāsutau haṇḍikāsutān
Instrumentalhaṇḍikāsutena haṇḍikāsutābhyām haṇḍikāsutaiḥ haṇḍikāsutebhiḥ
Dativehaṇḍikāsutāya haṇḍikāsutābhyām haṇḍikāsutebhyaḥ
Ablativehaṇḍikāsutāt haṇḍikāsutābhyām haṇḍikāsutebhyaḥ
Genitivehaṇḍikāsutasya haṇḍikāsutayoḥ haṇḍikāsutānām
Locativehaṇḍikāsute haṇḍikāsutayoḥ haṇḍikāsuteṣu

Compound haṇḍikāsuta -

Adverb -haṇḍikāsutam -haṇḍikāsutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria