Declension table of ?haṇḍikā

Deva

FeminineSingularDualPlural
Nominativehaṇḍikā haṇḍike haṇḍikāḥ
Vocativehaṇḍike haṇḍike haṇḍikāḥ
Accusativehaṇḍikām haṇḍike haṇḍikāḥ
Instrumentalhaṇḍikayā haṇḍikābhyām haṇḍikābhiḥ
Dativehaṇḍikāyai haṇḍikābhyām haṇḍikābhyaḥ
Ablativehaṇḍikāyāḥ haṇḍikābhyām haṇḍikābhyaḥ
Genitivehaṇḍikāyāḥ haṇḍikayoḥ haṇḍikānām
Locativehaṇḍikāyām haṇḍikayoḥ haṇḍikāsu

Adverb -haṇḍikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria