Declension table of ?haṇḍā

Deva

FeminineSingularDualPlural
Nominativehaṇḍā haṇḍe haṇḍāḥ
Vocativehaṇḍe haṇḍe haṇḍāḥ
Accusativehaṇḍām haṇḍe haṇḍāḥ
Instrumentalhaṇḍayā haṇḍābhyām haṇḍābhiḥ
Dativehaṇḍāyai haṇḍābhyām haṇḍābhyaḥ
Ablativehaṇḍāyāḥ haṇḍābhyām haṇḍābhyaḥ
Genitivehaṇḍāyāḥ haṇḍayoḥ haṇḍānām
Locativehaṇḍāyām haṇḍayoḥ haṇḍāsu

Adverb -haṇḍam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria