Declension table of ?haṃsaśyeta

Deva

MasculineSingularDualPlural
Nominativehaṃsaśyetaḥ haṃsaśyetau haṃsaśyetāḥ
Vocativehaṃsaśyeta haṃsaśyetau haṃsaśyetāḥ
Accusativehaṃsaśyetam haṃsaśyetau haṃsaśyetān
Instrumentalhaṃsaśyetena haṃsaśyetābhyām haṃsaśyetaiḥ haṃsaśyetebhiḥ
Dativehaṃsaśyetāya haṃsaśyetābhyām haṃsaśyetebhyaḥ
Ablativehaṃsaśyetāt haṃsaśyetābhyām haṃsaśyetebhyaḥ
Genitivehaṃsaśyetasya haṃsaśyetayoḥ haṃsaśyetānām
Locativehaṃsaśyete haṃsaśyetayoḥ haṃsaśyeteṣu

Compound haṃsaśyeta -

Adverb -haṃsaśyetam -haṃsaśyetāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria