Declension table of ?haṃsaśreṇī

Deva

FeminineSingularDualPlural
Nominativehaṃsaśreṇī haṃsaśreṇyau haṃsaśreṇyaḥ
Vocativehaṃsaśreṇi haṃsaśreṇyau haṃsaśreṇyaḥ
Accusativehaṃsaśreṇīm haṃsaśreṇyau haṃsaśreṇīḥ
Instrumentalhaṃsaśreṇyā haṃsaśreṇībhyām haṃsaśreṇībhiḥ
Dativehaṃsaśreṇyai haṃsaśreṇībhyām haṃsaśreṇībhyaḥ
Ablativehaṃsaśreṇyāḥ haṃsaśreṇībhyām haṃsaśreṇībhyaḥ
Genitivehaṃsaśreṇyāḥ haṃsaśreṇyoḥ haṃsaśreṇīnām
Locativehaṃsaśreṇyām haṃsaśreṇyoḥ haṃsaśreṇīṣu

Compound haṃsaśreṇi - haṃsaśreṇī -

Adverb -haṃsaśreṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria