Declension table of ?haṃsavega

Deva

MasculineSingularDualPlural
Nominativehaṃsavegaḥ haṃsavegau haṃsavegāḥ
Vocativehaṃsavega haṃsavegau haṃsavegāḥ
Accusativehaṃsavegam haṃsavegau haṃsavegān
Instrumentalhaṃsavegena haṃsavegābhyām haṃsavegaiḥ haṃsavegebhiḥ
Dativehaṃsavegāya haṃsavegābhyām haṃsavegebhyaḥ
Ablativehaṃsavegāt haṃsavegābhyām haṃsavegebhyaḥ
Genitivehaṃsavegasya haṃsavegayoḥ haṃsavegānām
Locativehaṃsavege haṃsavegayoḥ haṃsavegeṣu

Compound haṃsavega -

Adverb -haṃsavegam -haṃsavegāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria