Declension table of haṃsavat

Deva

NeuterSingularDualPlural
Nominativehaṃsavat haṃsavantī haṃsavatī haṃsavanti
Vocativehaṃsavat haṃsavantī haṃsavatī haṃsavanti
Accusativehaṃsavat haṃsavantī haṃsavatī haṃsavanti
Instrumentalhaṃsavatā haṃsavadbhyām haṃsavadbhiḥ
Dativehaṃsavate haṃsavadbhyām haṃsavadbhyaḥ
Ablativehaṃsavataḥ haṃsavadbhyām haṃsavadbhyaḥ
Genitivehaṃsavataḥ haṃsavatoḥ haṃsavatām
Locativehaṃsavati haṃsavatoḥ haṃsavatsu

Adverb -haṃsavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria