Declension table of haṃsavat

Deva

MasculineSingularDualPlural
Nominativehaṃsavān haṃsavantau haṃsavantaḥ
Vocativehaṃsavan haṃsavantau haṃsavantaḥ
Accusativehaṃsavantam haṃsavantau haṃsavataḥ
Instrumentalhaṃsavatā haṃsavadbhyām haṃsavadbhiḥ
Dativehaṃsavate haṃsavadbhyām haṃsavadbhyaḥ
Ablativehaṃsavataḥ haṃsavadbhyām haṃsavadbhyaḥ
Genitivehaṃsavataḥ haṃsavatoḥ haṃsavatām
Locativehaṃsavati haṃsavatoḥ haṃsavatsu

Compound haṃsavat -

Adverb -haṃsavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria