Declension table of ?haṃsavāraṇagāminī

Deva

FeminineSingularDualPlural
Nominativehaṃsavāraṇagāminī haṃsavāraṇagāminyau haṃsavāraṇagāminyaḥ
Vocativehaṃsavāraṇagāmini haṃsavāraṇagāminyau haṃsavāraṇagāminyaḥ
Accusativehaṃsavāraṇagāminīm haṃsavāraṇagāminyau haṃsavāraṇagāminīḥ
Instrumentalhaṃsavāraṇagāminyā haṃsavāraṇagāminībhyām haṃsavāraṇagāminībhiḥ
Dativehaṃsavāraṇagāminyai haṃsavāraṇagāminībhyām haṃsavāraṇagāminībhyaḥ
Ablativehaṃsavāraṇagāminyāḥ haṃsavāraṇagāminībhyām haṃsavāraṇagāminībhyaḥ
Genitivehaṃsavāraṇagāminyāḥ haṃsavāraṇagāminyoḥ haṃsavāraṇagāminīnām
Locativehaṃsavāraṇagāminyām haṃsavāraṇagāminyoḥ haṃsavāraṇagāminīṣu

Compound haṃsavāraṇagāmini - haṃsavāraṇagāminī -

Adverb -haṃsavāraṇagāmini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria