Declension table of ?haṃsavāhana

Deva

MasculineSingularDualPlural
Nominativehaṃsavāhanaḥ haṃsavāhanau haṃsavāhanāḥ
Vocativehaṃsavāhana haṃsavāhanau haṃsavāhanāḥ
Accusativehaṃsavāhanam haṃsavāhanau haṃsavāhanān
Instrumentalhaṃsavāhanena haṃsavāhanābhyām haṃsavāhanaiḥ haṃsavāhanebhiḥ
Dativehaṃsavāhanāya haṃsavāhanābhyām haṃsavāhanebhyaḥ
Ablativehaṃsavāhanāt haṃsavāhanābhyām haṃsavāhanebhyaḥ
Genitivehaṃsavāhanasya haṃsavāhanayoḥ haṃsavāhanānām
Locativehaṃsavāhane haṃsavāhanayoḥ haṃsavāhaneṣu

Compound haṃsavāhana -

Adverb -haṃsavāhanam -haṃsavāhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria