Declension table of ?haṃsavāha

Deva

NeuterSingularDualPlural
Nominativehaṃsavāham haṃsavāhe haṃsavāhāni
Vocativehaṃsavāha haṃsavāhe haṃsavāhāni
Accusativehaṃsavāham haṃsavāhe haṃsavāhāni
Instrumentalhaṃsavāhena haṃsavāhābhyām haṃsavāhaiḥ
Dativehaṃsavāhāya haṃsavāhābhyām haṃsavāhebhyaḥ
Ablativehaṃsavāhāt haṃsavāhābhyām haṃsavāhebhyaḥ
Genitivehaṃsavāhasya haṃsavāhayoḥ haṃsavāhānām
Locativehaṃsavāhe haṃsavāhayoḥ haṃsavāheṣu

Compound haṃsavāha -

Adverb -haṃsavāham -haṃsavāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria