Declension table of ?haṃsatva

Deva

NeuterSingularDualPlural
Nominativehaṃsatvam haṃsatve haṃsatvāni
Vocativehaṃsatva haṃsatve haṃsatvāni
Accusativehaṃsatvam haṃsatve haṃsatvāni
Instrumentalhaṃsatvena haṃsatvābhyām haṃsatvaiḥ
Dativehaṃsatvāya haṃsatvābhyām haṃsatvebhyaḥ
Ablativehaṃsatvāt haṃsatvābhyām haṃsatvebhyaḥ
Genitivehaṃsatvasya haṃsatvayoḥ haṃsatvānām
Locativehaṃsatve haṃsatvayoḥ haṃsatveṣu

Compound haṃsatva -

Adverb -haṃsatvam -haṃsatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria