Declension table of ?haṃsatūla

Deva

NeuterSingularDualPlural
Nominativehaṃsatūlam haṃsatūle haṃsatūlāni
Vocativehaṃsatūla haṃsatūle haṃsatūlāni
Accusativehaṃsatūlam haṃsatūle haṃsatūlāni
Instrumentalhaṃsatūlena haṃsatūlābhyām haṃsatūlaiḥ
Dativehaṃsatūlāya haṃsatūlābhyām haṃsatūlebhyaḥ
Ablativehaṃsatūlāt haṃsatūlābhyām haṃsatūlebhyaḥ
Genitivehaṃsatūlasya haṃsatūlayoḥ haṃsatūlānām
Locativehaṃsatūle haṃsatūlayoḥ haṃsatūleṣu

Compound haṃsatūla -

Adverb -haṃsatūlam -haṃsatūlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria