Declension table of ?haṃsatīrtha

Deva

NeuterSingularDualPlural
Nominativehaṃsatīrtham haṃsatīrthe haṃsatīrthāni
Vocativehaṃsatīrtha haṃsatīrthe haṃsatīrthāni
Accusativehaṃsatīrtham haṃsatīrthe haṃsatīrthāni
Instrumentalhaṃsatīrthena haṃsatīrthābhyām haṃsatīrthaiḥ
Dativehaṃsatīrthāya haṃsatīrthābhyām haṃsatīrthebhyaḥ
Ablativehaṃsatīrthāt haṃsatīrthābhyām haṃsatīrthebhyaḥ
Genitivehaṃsatīrthasya haṃsatīrthayoḥ haṃsatīrthānām
Locativehaṃsatīrthe haṃsatīrthayoḥ haṃsatīrtheṣu

Compound haṃsatīrtha -

Adverb -haṃsatīrtham -haṃsatīrthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria