Declension table of ?haṃsasāci

Deva

MasculineSingularDualPlural
Nominativehaṃsasāciḥ haṃsasācī haṃsasācayaḥ
Vocativehaṃsasāce haṃsasācī haṃsasācayaḥ
Accusativehaṃsasācim haṃsasācī haṃsasācīn
Instrumentalhaṃsasācinā haṃsasācibhyām haṃsasācibhiḥ
Dativehaṃsasācaye haṃsasācibhyām haṃsasācibhyaḥ
Ablativehaṃsasāceḥ haṃsasācibhyām haṃsasācibhyaḥ
Genitivehaṃsasāceḥ haṃsasācyoḥ haṃsasācīnām
Locativehaṃsasācau haṃsasācyoḥ haṃsasāciṣu

Compound haṃsasāci -

Adverb -haṃsasāci

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria