Declension table of ?haṃsasaṅghārāma

Deva

MasculineSingularDualPlural
Nominativehaṃsasaṅghārāmaḥ haṃsasaṅghārāmau haṃsasaṅghārāmāḥ
Vocativehaṃsasaṅghārāma haṃsasaṅghārāmau haṃsasaṅghārāmāḥ
Accusativehaṃsasaṅghārāmam haṃsasaṅghārāmau haṃsasaṅghārāmān
Instrumentalhaṃsasaṅghārāmeṇa haṃsasaṅghārāmābhyām haṃsasaṅghārāmaiḥ haṃsasaṅghārāmebhiḥ
Dativehaṃsasaṅghārāmāya haṃsasaṅghārāmābhyām haṃsasaṅghārāmebhyaḥ
Ablativehaṃsasaṅghārāmāt haṃsasaṅghārāmābhyām haṃsasaṅghārāmebhyaḥ
Genitivehaṃsasaṅghārāmasya haṃsasaṅghārāmayoḥ haṃsasaṅghārāmāṇām
Locativehaṃsasaṅghārāme haṃsasaṅghārāmayoḥ haṃsasaṅghārāmeṣu

Compound haṃsasaṅghārāma -

Adverb -haṃsasaṅghārāmam -haṃsasaṅghārāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria