Declension table of haṃsasandeśa

Deva

MasculineSingularDualPlural
Nominativehaṃsasandeśaḥ haṃsasandeśau haṃsasandeśāḥ
Vocativehaṃsasandeśa haṃsasandeśau haṃsasandeśāḥ
Accusativehaṃsasandeśam haṃsasandeśau haṃsasandeśān
Instrumentalhaṃsasandeśena haṃsasandeśābhyām haṃsasandeśaiḥ haṃsasandeśebhiḥ
Dativehaṃsasandeśāya haṃsasandeśābhyām haṃsasandeśebhyaḥ
Ablativehaṃsasandeśāt haṃsasandeśābhyām haṃsasandeśebhyaḥ
Genitivehaṃsasandeśasya haṃsasandeśayoḥ haṃsasandeśānām
Locativehaṃsasandeśe haṃsasandeśayoḥ haṃsasandeśeṣu

Compound haṃsasandeśa -

Adverb -haṃsasandeśam -haṃsasandeśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria