Declension table of ?haṃsaruta

Deva

NeuterSingularDualPlural
Nominativehaṃsarutam haṃsarute haṃsarutāni
Vocativehaṃsaruta haṃsarute haṃsarutāni
Accusativehaṃsarutam haṃsarute haṃsarutāni
Instrumentalhaṃsarutena haṃsarutābhyām haṃsarutaiḥ
Dativehaṃsarutāya haṃsarutābhyām haṃsarutebhyaḥ
Ablativehaṃsarutāt haṃsarutābhyām haṃsarutebhyaḥ
Genitivehaṃsarutasya haṃsarutayoḥ haṃsarutānām
Locativehaṃsarute haṃsarutayoḥ haṃsaruteṣu

Compound haṃsaruta -

Adverb -haṃsarutam -haṃsarutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria