Declension table of ?haṃsaprapatana

Deva

NeuterSingularDualPlural
Nominativehaṃsaprapatanam haṃsaprapatane haṃsaprapatanāni
Vocativehaṃsaprapatana haṃsaprapatane haṃsaprapatanāni
Accusativehaṃsaprapatanam haṃsaprapatane haṃsaprapatanāni
Instrumentalhaṃsaprapatanena haṃsaprapatanābhyām haṃsaprapatanaiḥ
Dativehaṃsaprapatanāya haṃsaprapatanābhyām haṃsaprapatanebhyaḥ
Ablativehaṃsaprapatanāt haṃsaprapatanābhyām haṃsaprapatanebhyaḥ
Genitivehaṃsaprapatanasya haṃsaprapatanayoḥ haṃsaprapatanānām
Locativehaṃsaprapatane haṃsaprapatanayoḥ haṃsaprapataneṣu

Compound haṃsaprapatana -

Adverb -haṃsaprapatanam -haṃsaprapatanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria